Declension of कुमारयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
Vocative
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
Accusative
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
Instrumental
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
Dative
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
Ablative
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
Genitive
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
Locative
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
Vocative
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
Accus.
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
Instrum.
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
Dative
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
Ablative
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
Genitive
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
Locative
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु


Others