कुमारक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुमारकः
कुमारकौ
कुमारकाः
సంబోధన
कुमारक
कुमारकौ
कुमारकाः
ద్వితీయా
कुमारकम्
कुमारकौ
कुमारकान्
తృతీయా
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
చతుర్థీ
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
పంచమీ
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
షష్ఠీ
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
సప్తమీ
कुमारके
कुमारकयोः
कुमारकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुमारकः
कुमारकौ
कुमारकाः
సంబోధన
कुमारक
कुमारकौ
कुमारकाः
ద్వితీయా
कुमारकम्
कुमारकौ
कुमारकान्
తృతీయా
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
చతుర్థీ
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
పంచమీ
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
షష్ఠీ
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
సప్తమీ
कुमारके
कुमारकयोः
कुमारकेषु


ఇతరులు