कुमारक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कुमारकः
कुमारकौ
कुमारकाः
সম্বোধন
कुमारक
कुमारकौ
कुमारकाः
দ্বিতীয়া
कुमारकम्
कुमारकौ
कुमारकान्
তৃতীয়া
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
চতুর্থী
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
পঞ্চমী
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
ষষ্ঠী
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
সপ্তমী
कुमारके
कुमारकयोः
कुमारकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कुमारकः
कुमारकौ
कुमारकाः
সম্বোধন
कुमारक
कुमारकौ
कुमारकाः
দ্বিতীয়া
कुमारकम्
कुमारकौ
कुमारकान्
তৃতীয়া
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
চতুর্থী
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
পঞ্চমী
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
ষষ্ঠী
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
সপ্তমী
कुमारके
कुमारकयोः
कुमारकेषु


অন্যান্য