कुमार శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुमारः
कुमारौ
कुमाराः
సంబోధన
कुमार
कुमारौ
कुमाराः
ద్వితీయా
कुमारम्
कुमारौ
कुमारान्
తృతీయా
कुमारेण
कुमाराभ्याम्
कुमारैः
చతుర్థీ
कुमाराय
कुमाराभ्याम्
कुमारेभ्यः
పంచమీ
कुमारात् / कुमाराद्
कुमाराभ्याम्
कुमारेभ्यः
షష్ఠీ
कुमारस्य
कुमारयोः
कुमाराणाम्
సప్తమీ
कुमारे
कुमारयोः
कुमारेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुमारः
कुमारौ
कुमाराः
సంబోధన
कुमार
कुमारौ
कुमाराः
ద్వితీయా
कुमारम्
कुमारौ
कुमारान्
తృతీయా
कुमारेण
कुमाराभ्याम्
कुमारैः
చతుర్థీ
कुमाराय
कुमाराभ्याम्
कुमारेभ्यः
పంచమీ
कुमारात् / कुमाराद्
कुमाराभ्याम्
कुमारेभ्यः
షష్ఠీ
कुमारस्य
कुमारयोः
कुमाराणाम्
సప్తమీ
कुमारे
कुमारयोः
कुमारेषु


ఇతరులు