Declension of कुमार

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुमारः
कुमारौ
कुमाराः
Vocative
कुमार
कुमारौ
कुमाराः
Accusative
कुमारम्
कुमारौ
कुमारान्
Instrumental
कुमारेण
कुमाराभ्याम्
कुमारैः
Dative
कुमाराय
कुमाराभ्याम्
कुमारेभ्यः
Ablative
कुमारात् / कुमाराद्
कुमाराभ्याम्
कुमारेभ्यः
Genitive
कुमारस्य
कुमारयोः
कुमाराणाम्
Locative
कुमारे
कुमारयोः
कुमारेषु
 
Sing.
Dual
Plu.
Nomin.
कुमारः
कुमारौ
कुमाराः
Vocative
कुमार
कुमारौ
कुमाराः
Accus.
कुमारम्
कुमारौ
कुमारान्
Instrum.
कुमारेण
कुमाराभ्याम्
कुमारैः
Dative
कुमाराय
कुमाराभ्याम्
कुमारेभ्यः
Ablative
कुमारात् / कुमाराद्
कुमाराभ्याम्
कुमारेभ्यः
Genitive
कुमारस्य
कुमारयोः
कुमाराणाम्
Locative
कुमारे
कुमारयोः
कुमारेषु


Others