कुन्द्र्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुन्द्र्यः
कुन्द्र्यौ
कुन्द्र्याः
సంబోధన
कुन्द्र्य
कुन्द्र्यौ
कुन्द्र्याः
ద్వితీయా
कुन्द्र्यम्
कुन्द्र्यौ
कुन्द्र्यान्
తృతీయా
कुन्द्र्येण
कुन्द्र्याभ्याम्
कुन्द्र्यैः
చతుర్థీ
कुन्द्र्याय
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
పంచమీ
कुन्द्र्यात् / कुन्द्र्याद्
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
షష్ఠీ
कुन्द्र्यस्य
कुन्द्र्ययोः
कुन्द्र्याणाम्
సప్తమీ
कुन्द्र्ये
कुन्द्र्ययोः
कुन्द्र्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुन्द्र्यः
कुन्द्र्यौ
कुन्द्र्याः
సంబోధన
कुन्द्र्य
कुन्द्र्यौ
कुन्द्र्याः
ద్వితీయా
कुन्द्र्यम्
कुन्द्र्यौ
कुन्द्र्यान्
తృతీయా
कुन्द्र्येण
कुन्द्र्याभ्याम्
कुन्द्र्यैः
చతుర్థీ
कुन्द्र्याय
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
పంచమీ
कुन्द्र्यात् / कुन्द्र्याद्
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
షష్ఠీ
कुन्द्र्यस्य
कुन्द्र्ययोः
कुन्द्र्याणाम्
సప్తమీ
कुन्द्र्ये
कुन्द्र्ययोः
कुन्द्र्येषु


ఇతరులు