Declension of कुन्द्र्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुन्द्र्यः
कुन्द्र्यौ
कुन्द्र्याः
Vocative
कुन्द्र्य
कुन्द्र्यौ
कुन्द्र्याः
Accusative
कुन्द्र्यम्
कुन्द्र्यौ
कुन्द्र्यान्
Instrumental
कुन्द्र्येण
कुन्द्र्याभ्याम्
कुन्द्र्यैः
Dative
कुन्द्र्याय
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
Ablative
कुन्द्र्यात् / कुन्द्र्याद्
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
Genitive
कुन्द्र्यस्य
कुन्द्र्ययोः
कुन्द्र्याणाम्
Locative
कुन्द्र्ये
कुन्द्र्ययोः
कुन्द्र्येषु
 
Sing.
Dual
Plu.
Nomin.
कुन्द्र्यः
कुन्द्र्यौ
कुन्द्र्याः
Vocative
कुन्द्र्य
कुन्द्र्यौ
कुन्द्र्याः
Accus.
कुन्द्र्यम्
कुन्द्र्यौ
कुन्द्र्यान्
Instrum.
कुन्द्र्येण
कुन्द्र्याभ्याम्
कुन्द्र्यैः
Dative
कुन्द्र्याय
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
Ablative
कुन्द्र्यात् / कुन्द्र्याद्
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
Genitive
कुन्द्र्यस्य
कुन्द्र्ययोः
कुन्द्र्याणाम्
Locative
कुन्द्र्ये
कुन्द्र्ययोः
कुन्द्र्येषु


Others