Declension of कुन्द्रयमाण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुन्द्रयमाणः
कुन्द्रयमाणौ
कुन्द्रयमाणाः
Vocative
कुन्द्रयमाण
कुन्द्रयमाणौ
कुन्द्रयमाणाः
Accusative
कुन्द्रयमाणम्
कुन्द्रयमाणौ
कुन्द्रयमाणान्
Instrumental
कुन्द्रयमाणेन
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणैः
Dative
कुन्द्रयमाणाय
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
Ablative
कुन्द्रयमाणात् / कुन्द्रयमाणाद्
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
Genitive
कुन्द्रयमाणस्य
कुन्द्रयमाणयोः
कुन्द्रयमाणानाम्
Locative
कुन्द्रयमाणे
कुन्द्रयमाणयोः
कुन्द्रयमाणेषु
 
Sing.
Dual
Plu.
Nomin.
कुन्द्रयमाणः
कुन्द्रयमाणौ
कुन्द्रयमाणाः
Vocative
कुन्द्रयमाण
कुन्द्रयमाणौ
कुन्द्रयमाणाः
Accus.
कुन्द्रयमाणम्
कुन्द्रयमाणौ
कुन्द्रयमाणान्
Instrum.
कुन्द्रयमाणेन
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणैः
Dative
कुन्द्रयमाणाय
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
Ablative
कुन्द्रयमाणात् / कुन्द्रयमाणाद्
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
Genitive
कुन्द्रयमाणस्य
कुन्द्रयमाणयोः
कुन्द्रयमाणानाम्
Locative
कुन्द्रयमाणे
कुन्द्रयमाणयोः
कुन्द्रयमाणेषु


Others