Declension of कुन्थ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुन्थः
कुन्थौ
कुन्थाः
Vocative
कुन्थ
कुन्थौ
कुन्थाः
Accusative
कुन्थम्
कुन्थौ
कुन्थान्
Instrumental
कुन्थेन
कुन्थाभ्याम्
कुन्थैः
Dative
कुन्थाय
कुन्थाभ्याम्
कुन्थेभ्यः
Ablative
कुन्थात् / कुन्थाद्
कुन्थाभ्याम्
कुन्थेभ्यः
Genitive
कुन्थस्य
कुन्थयोः
कुन्थानाम्
Locative
कुन्थे
कुन्थयोः
कुन्थेषु
 
Sing.
Dual
Plu.
Nomin.
कुन्थः
कुन्थौ
कुन्थाः
Vocative
कुन्थ
कुन्थौ
कुन्थाः
Accus.
कुन्थम्
कुन्थौ
कुन्थान्
Instrum.
कुन्थेन
कुन्थाभ्याम्
कुन्थैः
Dative
कुन्थाय
कुन्थाभ्याम्
कुन्थेभ्यः
Ablative
कुन्थात् / कुन्थाद्
कुन्थाभ्याम्
कुन्थेभ्यः
Genitive
कुन्थस्य
कुन्थयोः
कुन्थानाम्
Locative
कुन्थे
कुन्थयोः
कुन्थेषु


Others