कुत्सयमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कुत्सयमानः
कुत्सयमानौ
कुत्सयमानाः
সম্বোধন
कुत्सयमान
कुत्सयमानौ
कुत्सयमानाः
দ্বিতীয়া
कुत्सयमानम्
कुत्सयमानौ
कुत्सयमानान्
তৃতীয়া
कुत्सयमानेन
कुत्सयमानाभ्याम्
कुत्सयमानैः
চতুর্থী
कुत्सयमानाय
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
পঞ্চমী
कुत्सयमानात् / कुत्सयमानाद्
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
ষষ্ঠী
कुत्सयमानस्य
कुत्सयमानयोः
कुत्सयमानानाम्
সপ্তমী
कुत्सयमाने
कुत्सयमानयोः
कुत्सयमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कुत्सयमानः
कुत्सयमानौ
कुत्सयमानाः
সম্বোধন
कुत्सयमान
कुत्सयमानौ
कुत्सयमानाः
দ্বিতীয়া
कुत्सयमानम्
कुत्सयमानौ
कुत्सयमानान्
তৃতীয়া
कुत्सयमानेन
कुत्सयमानाभ्याम्
कुत्सयमानैः
চতুর্থী
कुत्सयमानाय
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
পঞ্চমী
कुत्सयमानात् / कुत्सयमानाद्
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
ষষ্ঠী
कुत्सयमानस्य
कुत्सयमानयोः
कुत्सयमानानाम्
সপ্তমী
कुत्सयमाने
कुत्सयमानयोः
कुत्सयमानेषु


অন্যান্য