Declension of कुत्सयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुत्सयमानः
कुत्सयमानौ
कुत्सयमानाः
Vocative
कुत्सयमान
कुत्सयमानौ
कुत्सयमानाः
Accusative
कुत्सयमानम्
कुत्सयमानौ
कुत्सयमानान्
Instrumental
कुत्सयमानेन
कुत्सयमानाभ्याम्
कुत्सयमानैः
Dative
कुत्सयमानाय
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
Ablative
कुत्सयमानात् / कुत्सयमानाद्
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
Genitive
कुत्सयमानस्य
कुत्सयमानयोः
कुत्सयमानानाम्
Locative
कुत्सयमाने
कुत्सयमानयोः
कुत्सयमानेषु
 
Sing.
Dual
Plu.
Nomin.
कुत्सयमानः
कुत्सयमानौ
कुत्सयमानाः
Vocative
कुत्सयमान
कुत्सयमानौ
कुत्सयमानाः
Accus.
कुत्सयमानम्
कुत्सयमानौ
कुत्सयमानान्
Instrum.
कुत्सयमानेन
कुत्सयमानाभ्याम्
कुत्सयमानैः
Dative
कुत्सयमानाय
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
Ablative
कुत्सयमानात् / कुत्सयमानाद्
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
Genitive
कुत्सयमानस्य
कुत्सयमानयोः
कुत्सयमानानाम्
Locative
कुत्सयमाने
कुत्सयमानयोः
कुत्सयमानेषु


Others