कुत्सनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुत्सनीयः
कुत्सनीयौ
कुत्सनीयाः
సంబోధన
कुत्सनीय
कुत्सनीयौ
कुत्सनीयाः
ద్వితీయా
कुत्सनीयम्
कुत्सनीयौ
कुत्सनीयान्
తృతీయా
कुत्सनीयेन
कुत्सनीयाभ्याम्
कुत्सनीयैः
చతుర్థీ
कुत्सनीयाय
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
పంచమీ
कुत्सनीयात् / कुत्सनीयाद्
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
షష్ఠీ
कुत्सनीयस्य
कुत्सनीययोः
कुत्सनीयानाम्
సప్తమీ
कुत्सनीये
कुत्सनीययोः
कुत्सनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुत्सनीयः
कुत्सनीयौ
कुत्सनीयाः
సంబోధన
कुत्सनीय
कुत्सनीयौ
कुत्सनीयाः
ద్వితీయా
कुत्सनीयम्
कुत्सनीयौ
कुत्सनीयान्
తృతీయా
कुत्सनीयेन
कुत्सनीयाभ्याम्
कुत्सनीयैः
చతుర్థీ
कुत्सनीयाय
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
పంచమీ
कुत्सनीयात् / कुत्सनीयाद्
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
షష్ఠీ
कुत्सनीयस्य
कुत्सनीययोः
कुत्सनीयानाम्
సప్తమీ
कुत्सनीये
कुत्सनीययोः
कुत्सनीयेषु


ఇతరులు