Declension of कुत्सनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुत्सनीयः
कुत्सनीयौ
कुत्सनीयाः
Vocative
कुत्सनीय
कुत्सनीयौ
कुत्सनीयाः
Accusative
कुत्सनीयम्
कुत्सनीयौ
कुत्सनीयान्
Instrumental
कुत्सनीयेन
कुत्सनीयाभ्याम्
कुत्सनीयैः
Dative
कुत्सनीयाय
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
Ablative
कुत्सनीयात् / कुत्सनीयाद्
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
Genitive
कुत्सनीयस्य
कुत्सनीययोः
कुत्सनीयानाम्
Locative
कुत्सनीये
कुत्सनीययोः
कुत्सनीयेषु
 
Sing.
Dual
Plu.
Nomin.
कुत्सनीयः
कुत्सनीयौ
कुत्सनीयाः
Vocative
कुत्सनीय
कुत्सनीयौ
कुत्सनीयाः
Accus.
कुत्सनीयम्
कुत्सनीयौ
कुत्सनीयान्
Instrum.
कुत्सनीयेन
कुत्सनीयाभ्याम्
कुत्सनीयैः
Dative
कुत्सनीयाय
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
Ablative
कुत्सनीयात् / कुत्सनीयाद्
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
Genitive
कुत्सनीयस्य
कुत्सनीययोः
कुत्सनीयानाम्
Locative
कुत्सनीये
कुत्सनीययोः
कुत्सनीयेषु


Others