कुत्सक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुत्सकः
कुत्सकौ
कुत्सकाः
సంబోధన
कुत्सक
कुत्सकौ
कुत्सकाः
ద్వితీయా
कुत्सकम्
कुत्सकौ
कुत्सकान्
తృతీయా
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
చతుర్థీ
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
పంచమీ
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
షష్ఠీ
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
సప్తమీ
कुत्सके
कुत्सकयोः
कुत्सकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुत्सकः
कुत्सकौ
कुत्सकाः
సంబోధన
कुत्सक
कुत्सकौ
कुत्सकाः
ద్వితీయా
कुत्सकम्
कुत्सकौ
कुत्सकान्
తృతీయా
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
చతుర్థీ
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
పంచమీ
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
షష్ఠీ
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
సప్తమీ
कुत्सके
कुत्सकयोः
कुत्सकेषु


ఇతరులు