कुत्सक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कुत्सकः
कुत्सकौ
कुत्सकाः
সম্বোধন
कुत्सक
कुत्सकौ
कुत्सकाः
দ্বিতীয়া
कुत्सकम्
कुत्सकौ
कुत्सकान्
তৃতীয়া
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
চতুর্থী
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
পঞ্চমী
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
ষষ্ঠী
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
সপ্তমী
कुत्सके
कुत्सकयोः
कुत्सकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कुत्सकः
कुत्सकौ
कुत्सकाः
সম্বোধন
कुत्सक
कुत्सकौ
कुत्सकाः
দ্বিতীয়া
कुत्सकम्
कुत्सकौ
कुत्सकान्
তৃতীয়া
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
চতুর্থী
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
পঞ্চমী
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
ষষ্ঠী
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
সপ্তমী
कुत्सके
कुत्सकयोः
कुत्सकेषु


অন্যান্য