कुत శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुतः
कुतौ
कुताः
సంబోధన
कुत
कुतौ
कुताः
ద్వితీయా
कुतम्
कुतौ
कुतान्
తృతీయా
कुतेन
कुताभ्याम्
कुतैः
చతుర్థీ
कुताय
कुताभ्याम्
कुतेभ्यः
పంచమీ
कुतात् / कुताद्
कुताभ्याम्
कुतेभ्यः
షష్ఠీ
कुतस्य
कुतयोः
कुतानाम्
సప్తమీ
कुते
कुतयोः
कुतेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुतः
कुतौ
कुताः
సంబోధన
कुत
कुतौ
कुताः
ద్వితీయా
कुतम्
कुतौ
कुतान्
తృతీయా
कुतेन
कुताभ्याम्
कुतैः
చతుర్థీ
कुताय
कुताभ्याम्
कुतेभ्यः
పంచమీ
कुतात् / कुताद्
कुताभ्याम्
कुतेभ्यः
షష్ఠీ
कुतस्य
कुतयोः
कुतानाम्
సప్తమీ
कुते
कुतयोः
कुतेषु


ఇతరులు