Declension of कुत

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुतः
कुतौ
कुताः
Vocative
कुत
कुतौ
कुताः
Accusative
कुतम्
कुतौ
कुतान्
Instrumental
कुतेन
कुताभ्याम्
कुतैः
Dative
कुताय
कुताभ्याम्
कुतेभ्यः
Ablative
कुतात् / कुताद्
कुताभ्याम्
कुतेभ्यः
Genitive
कुतस्य
कुतयोः
कुतानाम्
Locative
कुते
कुतयोः
कुतेषु
 
Sing.
Dual
Plu.
Nomin.
कुतः
कुतौ
कुताः
Vocative
कुत
कुतौ
कुताः
Accus.
कुतम्
कुतौ
कुतान्
Instrum.
कुतेन
कुताभ्याम्
कुतैः
Dative
कुताय
कुताभ्याम्
कुतेभ्यः
Ablative
कुतात् / कुताद्
कुताभ्याम्
कुतेभ्यः
Genitive
कुतस्य
कुतयोः
कुतानाम्
Locative
कुते
कुतयोः
कुतेषु


Others