कुण्डितवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
సంబోధన
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ద్వితీయా
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
తృతీయా
कुण्डितवता
कुण्डितवद्भ्याम्
कुण्डितवद्भिः
చతుర్థీ
कुण्डितवते
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
పంచమీ
कुण्डितवतः
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
షష్ఠీ
कुण्डितवतः
कुण्डितवतोः
कुण्डितवताम्
సప్తమీ
कुण्डितवति
कुण्डितवतोः
कुण्डितवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
సంబోధన
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ద్వితీయా
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
తృతీయా
कुण्डितवता
कुण्डितवद्भ्याम्
कुण्डितवद्भिः
చతుర్థీ
कुण्डितवते
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
పంచమీ
कुण्डितवतः
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
షష్ఠీ
कुण्डितवतः
कुण्डितवतोः
कुण्डितवताम्
సప్తమీ
कुण्डितवति
कुण्डितवतोः
कुण्डितवत्सु


ఇతరులు