Declension of कुण्डितवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
Vocative
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
Accusative
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
Instrumental
कुण्डितवता
कुण्डितवद्भ्याम्
कुण्डितवद्भिः
Dative
कुण्डितवते
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
Ablative
कुण्डितवतः
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
Genitive
कुण्डितवतः
कुण्डितवतोः
कुण्डितवताम्
Locative
कुण्डितवति
कुण्डितवतोः
कुण्डितवत्सु
 
Sing.
Dual
Plu.
Nomin.
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
Vocative
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
Accus.
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
Instrum.
कुण्डितवता
कुण्डितवद्भ्याम्
कुण्डितवद्भिः
Dative
कुण्डितवते
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
Ablative
कुण्डितवतः
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
Genitive
कुण्डितवतः
कुण्डितवतोः
कुण्डितवताम्
Locative
कुण्डितवति
कुण्डितवतोः
कुण्डितवत्सु


Others