Declension of कुण्डिका

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
कुण्डिका
कुण्डिके
कुण्डिकाः
Vocative
कुण्डिके
कुण्डिके
कुण्डिकाः
Accusative
कुण्डिकाम्
कुण्डिके
कुण्डिकाः
Instrumental
कुण्डिकया
कुण्डिकाभ्याम्
कुण्डिकाभिः
Dative
कुण्डिकायै
कुण्डिकाभ्याम्
कुण्डिकाभ्यः
Ablative
कुण्डिकायाः
कुण्डिकाभ्याम्
कुण्डिकाभ्यः
Genitive
कुण्डिकायाः
कुण्डिकयोः
कुण्डिकानाम्
Locative
कुण्डिकायाम्
कुण्डिकयोः
कुण्डिकासु
 
Sing.
Dual
Plu.
Nomin.
कुण्डिका
कुण्डिके
कुण्डिकाः
Vocative
कुण्डिके
कुण्डिके
कुण्डिकाः
Accus.
कुण्डिकाम्
कुण्डिके
कुण्डिकाः
Instrum.
कुण्डिकया
कुण्डिकाभ्याम्
कुण्डिकाभिः
Dative
कुण्डिकायै
कुण्डिकाभ्याम्
कुण्डिकाभ्यः
Ablative
कुण्डिकायाः
कुण्डिकाभ्याम्
कुण्डिकाभ्यः
Genitive
कुण्डिकायाः
कुण्डिकयोः
कुण्डिकानाम्
Locative
कुण्डिकायाम्
कुण्डिकयोः
कुण्डिकासु