कुण्डमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुण्डमानः
कुण्डमानौ
कुण्डमानाः
సంబోధన
कुण्डमान
कुण्डमानौ
कुण्डमानाः
ద్వితీయా
कुण्डमानम्
कुण्डमानौ
कुण्डमानान्
తృతీయా
कुण्डमानेन
कुण्डमानाभ्याम्
कुण्डमानैः
చతుర్థీ
कुण्डमानाय
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
పంచమీ
कुण्डमानात् / कुण्डमानाद्
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
షష్ఠీ
कुण्डमानस्य
कुण्डमानयोः
कुण्डमानानाम्
సప్తమీ
कुण्डमाने
कुण्डमानयोः
कुण्डमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुण्डमानः
कुण्डमानौ
कुण्डमानाः
సంబోధన
कुण्डमान
कुण्डमानौ
कुण्डमानाः
ద్వితీయా
कुण्डमानम्
कुण्डमानौ
कुण्डमानान्
తృతీయా
कुण्डमानेन
कुण्डमानाभ्याम्
कुण्डमानैः
చతుర్థీ
कुण्डमानाय
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
పంచమీ
कुण्डमानात् / कुण्डमानाद्
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
షష్ఠీ
कुण्डमानस्य
कुण्डमानयोः
कुण्डमानानाम्
సప్తమీ
कुण्डमाने
कुण्डमानयोः
कुण्डमानेषु


ఇతరులు