Declension of कुण्डमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुण्डमानः
कुण्डमानौ
कुण्डमानाः
Vocative
कुण्डमान
कुण्डमानौ
कुण्डमानाः
Accusative
कुण्डमानम्
कुण्डमानौ
कुण्डमानान्
Instrumental
कुण्डमानेन
कुण्डमानाभ्याम्
कुण्डमानैः
Dative
कुण्डमानाय
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
Ablative
कुण्डमानात् / कुण्डमानाद्
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
Genitive
कुण्डमानस्य
कुण्डमानयोः
कुण्डमानानाम्
Locative
कुण्डमाने
कुण्डमानयोः
कुण्डमानेषु
 
Sing.
Dual
Plu.
Nomin.
कुण्डमानः
कुण्डमानौ
कुण्डमानाः
Vocative
कुण्डमान
कुण्डमानौ
कुण्डमानाः
Accus.
कुण्डमानम्
कुण्डमानौ
कुण्डमानान्
Instrum.
कुण्डमानेन
कुण्डमानाभ्याम्
कुण्डमानैः
Dative
कुण्डमानाय
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
Ablative
कुण्डमानात् / कुण्डमानाद्
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
Genitive
कुण्डमानस्य
कुण्डमानयोः
कुण्डमानानाम्
Locative
कुण्डमाने
कुण्डमानयोः
कुण्डमानेषु


Others