कुण्डन శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुण्डनम्
कुण्डने
कुण्डनानि
సంబోధన
कुण्डन
कुण्डने
कुण्डनानि
ద్వితీయా
कुण्डनम्
कुण्डने
कुण्डनानि
తృతీయా
कुण्डनेन
कुण्डनाभ्याम्
कुण्डनैः
చతుర్థీ
कुण्डनाय
कुण्डनाभ्याम्
कुण्डनेभ्यः
పంచమీ
कुण्डनात् / कुण्डनाद्
कुण्डनाभ्याम्
कुण्डनेभ्यः
షష్ఠీ
कुण्डनस्य
कुण्डनयोः
कुण्डनानाम्
సప్తమీ
कुण्डने
कुण्डनयोः
कुण्डनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुण्डनम्
कुण्डने
कुण्डनानि
సంబోధన
कुण्डन
कुण्डने
कुण्डनानि
ద్వితీయా
कुण्डनम्
कुण्डने
कुण्डनानि
తృతీయా
कुण्डनेन
कुण्डनाभ्याम्
कुण्डनैः
చతుర్థీ
कुण्डनाय
कुण्डनाभ्याम्
कुण्डनेभ्यः
పంచమీ
कुण्डनात् / कुण्डनाद्
कुण्डनाभ्याम्
कुण्डनेभ्यः
షష్ఠీ
कुण्डनस्य
कुण्डनयोः
कुण्डनानाम्
సప్తమీ
कुण्डने
कुण्डनयोः
कुण्डनेषु


ఇతరులు