Declension of कुण्डन

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
कुण्डनम्
कुण्डने
कुण्डनानि
Vocative
कुण्डन
कुण्डने
कुण्डनानि
Accusative
कुण्डनम्
कुण्डने
कुण्डनानि
Instrumental
कुण्डनेन
कुण्डनाभ्याम्
कुण्डनैः
Dative
कुण्डनाय
कुण्डनाभ्याम्
कुण्डनेभ्यः
Ablative
कुण्डनात् / कुण्डनाद्
कुण्डनाभ्याम्
कुण्डनेभ्यः
Genitive
कुण्डनस्य
कुण्डनयोः
कुण्डनानाम्
Locative
कुण्डने
कुण्डनयोः
कुण्डनेषु
 
Sing.
Dual
Plu.
Nomin.
कुण्डनम्
कुण्डने
कुण्डनानि
Vocative
कुण्डन
कुण्डने
कुण्डनानि
Accus.
कुण्डनम्
कुण्डने
कुण्डनानि
Instrum.
कुण्डनेन
कुण्डनाभ्याम्
कुण्डनैः
Dative
कुण्डनाय
कुण्डनाभ्याम्
कुण्डनेभ्यः
Ablative
कुण्डनात् / कुण्डनाद्
कुण्डनाभ्याम्
कुण्डनेभ्यः
Genitive
कुण्डनस्य
कुण्डनयोः
कुण्डनानाम्
Locative
कुण्डने
कुण्डनयोः
कुण्डनेषु


Others