कुण्ठ्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
సంబోధన
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
ద్వితీయా
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
తృతీయా
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
చతుర్థీ
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
పంచమీ
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
షష్ఠీ
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
సప్తమీ
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
సంబోధన
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
ద్వితీయా
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
తృతీయా
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
చతుర్థీ
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
పంచమీ
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
షష్ఠీ
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
సప్తమీ
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु


ఇతరులు