कुण्ठ्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
সম্বোধন
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
দ্বিতীয়া
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
তৃতীয়া
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
চতুর্থী
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
পঞ্চমী
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
ষষ্ঠী
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
সপ্তমী
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
সম্বোধন
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
দ্বিতীয়া
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
তৃতীয়া
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
চতুর্থী
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
পঞ্চমী
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
ষষ্ঠী
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
সপ্তমী
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु


অন্যান্য