Declension of कुण्ठ्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
Vocative
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
Accusative
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
Instrumental
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
Dative
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
Ablative
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
Genitive
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
Locative
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु
 
Sing.
Dual
Plu.
Nomin.
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
Vocative
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
Accus.
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
Instrum.
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
Dative
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
Ablative
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
Genitive
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
Locative
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु


Others