कुण्ठयमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
సంబోధన
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
ద్వితీయా
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
తృతీయా
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
చతుర్థీ
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
పంచమీ
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
షష్ఠీ
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
సప్తమీ
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
సంబోధన
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
ద్వితీయా
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
తృతీయా
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
చతుర్థీ
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
పంచమీ
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
షష్ఠీ
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
సప్తమీ
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु


ఇతరులు