कुण्ठयमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
সম্বোধন
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
দ্বিতীয়া
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
তৃতীয়া
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
চতুর্থী
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
পঞ্চমী
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
ষষ্ঠী
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
সপ্তমী
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
সম্বোধন
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
দ্বিতীয়া
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
তৃতীয়া
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
চতুর্থী
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
পঞ্চমী
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
ষষ্ঠী
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
সপ্তমী
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु


অন্যান্য