Declension of कुण्ठयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
Vocative
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
Accusative
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
Instrumental
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
Dative
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
Ablative
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
Genitive
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
Locative
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु
 
Sing.
Dual
Plu.
Nomin.
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
Vocative
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
Accus.
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
Instrum.
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
Dative
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
Ablative
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
Genitive
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
Locative
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु


Others