कुण्ठनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
సంబోధన
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
ద్వితీయా
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
తృతీయా
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
చతుర్థీ
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
పంచమీ
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
షష్ఠీ
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
సప్తమీ
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
సంబోధన
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
ద్వితీయా
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
తృతీయా
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
చతుర్థీ
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
పంచమీ
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
షష్ఠీ
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
సప్తమీ
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु


ఇతరులు