कुण्ठनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
সম্বোধন
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
দ্বিতীয়া
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
তৃতীয়া
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
চতুর্থী
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
পঞ্চমী
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
ষষ্ঠী
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
সপ্তমী
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
সম্বোধন
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
দ্বিতীয়া
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
তৃতীয়া
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
চতুর্থী
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
পঞ্চমী
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
ষষ্ঠী
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
সপ্তমী
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु


অন্যান্য