Declension of कुण्ठनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
Vocative
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
Accusative
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
Instrumental
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
Dative
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
Ablative
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
Genitive
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
Locative
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु
 
Sing.
Dual
Plu.
Nomin.
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
Vocative
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
Accus.
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
Instrum.
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
Dative
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
Ablative
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
Genitive
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
Locative
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु


Others