कुण्ट्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुण्ट्यः
कुण्ट्यौ
कुण्ट्याः
సంబోధన
कुण्ट्य
कुण्ट्यौ
कुण्ट्याः
ద్వితీయా
कुण्ट्यम्
कुण्ट्यौ
कुण्ट्यान्
తృతీయా
कुण्ट्येन
कुण्ट्याभ्याम्
कुण्ट्यैः
చతుర్థీ
कुण्ट्याय
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
పంచమీ
कुण्ट्यात् / कुण्ट्याद्
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
షష్ఠీ
कुण्ट्यस्य
कुण्ट्ययोः
कुण्ट्यानाम्
సప్తమీ
कुण्ट्ये
कुण्ट्ययोः
कुण्ट्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुण्ट्यः
कुण्ट्यौ
कुण्ट्याः
సంబోధన
कुण्ट्य
कुण्ट्यौ
कुण्ट्याः
ద్వితీయా
कुण्ट्यम्
कुण्ट्यौ
कुण्ट्यान्
తృతీయా
कुण्ट्येन
कुण्ट्याभ्याम्
कुण्ट्यैः
చతుర్థీ
कुण्ट्याय
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
పంచమీ
कुण्ट्यात् / कुण्ट्याद्
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
షష్ఠీ
कुण्ट्यस्य
कुण्ट्ययोः
कुण्ट्यानाम्
సప్తమీ
कुण्ट्ये
कुण्ट्ययोः
कुण्ट्येषु


ఇతరులు