Declension of कुण्ट्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुण्ट्यः
कुण्ट्यौ
कुण्ट्याः
Vocative
कुण्ट्य
कुण्ट्यौ
कुण्ट्याः
Accusative
कुण्ट्यम्
कुण्ट्यौ
कुण्ट्यान्
Instrumental
कुण्ट्येन
कुण्ट्याभ्याम्
कुण्ट्यैः
Dative
कुण्ट्याय
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
Ablative
कुण्ट्यात् / कुण्ट्याद्
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
Genitive
कुण्ट्यस्य
कुण्ट्ययोः
कुण्ट्यानाम्
Locative
कुण्ट्ये
कुण्ट्ययोः
कुण्ट्येषु
 
Sing.
Dual
Plu.
Nomin.
कुण्ट्यः
कुण्ट्यौ
कुण्ट्याः
Vocative
कुण्ट्य
कुण्ट्यौ
कुण्ट्याः
Accus.
कुण्ट्यम्
कुण्ट्यौ
कुण्ट्यान्
Instrum.
कुण्ट्येन
कुण्ट्याभ्याम्
कुण्ट्यैः
Dative
कुण्ट्याय
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
Ablative
कुण्ट्यात् / कुण्ट्याद्
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
Genitive
कुण्ट्यस्य
कुण्ट्ययोः
कुण्ट्यानाम्
Locative
कुण्ट्ये
कुण्ट्ययोः
कुण्ट्येषु


Others