कुण्टक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुण्टकः
कुण्टकौ
कुण्टकाः
సంబోధన
कुण्टक
कुण्टकौ
कुण्टकाः
ద్వితీయా
कुण्टकम्
कुण्टकौ
कुण्टकान्
తృతీయా
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
చతుర్థీ
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
పంచమీ
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
షష్ఠీ
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
సప్తమీ
कुण्टके
कुण्टकयोः
कुण्टकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुण्टकः
कुण्टकौ
कुण्टकाः
సంబోధన
कुण्टक
कुण्टकौ
कुण्टकाः
ద్వితీయా
कुण्टकम्
कुण्टकौ
कुण्टकान्
తృతీయా
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
చతుర్థీ
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
పంచమీ
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
షష్ఠీ
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
సప్తమీ
कुण्टके
कुण्टकयोः
कुण्टकेषु


ఇతరులు