कुण्टक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कुण्टकः
कुण्टकौ
कुण्टकाः
সম্বোধন
कुण्टक
कुण्टकौ
कुण्टकाः
দ্বিতীয়া
कुण्टकम्
कुण्टकौ
कुण्टकान्
তৃতীয়া
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
চতুর্থী
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
পঞ্চমী
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
ষষ্ঠী
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
সপ্তমী
कुण्टके
कुण्टकयोः
कुण्टकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कुण्टकः
कुण्टकौ
कुण्टकाः
সম্বোধন
कुण्टक
कुण्टकौ
कुण्टकाः
দ্বিতীয়া
कुण्टकम्
कुण्टकौ
कुण्टकान्
তৃতীয়া
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
চতুর্থী
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
পঞ্চমী
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
ষষ্ঠী
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
সপ্তমী
कुण्टके
कुण्टकयोः
कुण्टकेषु


অন্যান্য