Declension of कुण्टक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुण्टकः
कुण्टकौ
कुण्टकाः
Vocative
कुण्टक
कुण्टकौ
कुण्टकाः
Accusative
कुण्टकम्
कुण्टकौ
कुण्टकान्
Instrumental
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
Dative
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
Ablative
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
Genitive
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
Locative
कुण्टके
कुण्टकयोः
कुण्टकेषु
 
Sing.
Dual
Plu.
Nomin.
कुण्टकः
कुण्टकौ
कुण्टकाः
Vocative
कुण्टक
कुण्टकौ
कुण्टकाः
Accus.
कुण्टकम्
कुण्टकौ
कुण्टकान्
Instrum.
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
Dative
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
Ablative
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
Genitive
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
Locative
कुण्टके
कुण्टकयोः
कुण्टकेषु


Others