कुणक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुणकः
कुणकौ
कुणकाः
సంబోధన
कुणक
कुणकौ
कुणकाः
ద్వితీయా
कुणकम्
कुणकौ
कुणकान्
తృతీయా
कुणकेन
कुणकाभ्याम्
कुणकैः
చతుర్థీ
कुणकाय
कुणकाभ्याम्
कुणकेभ्यः
పంచమీ
कुणकात् / कुणकाद्
कुणकाभ्याम्
कुणकेभ्यः
షష్ఠీ
कुणकस्य
कुणकयोः
कुणकानाम्
సప్తమీ
कुणके
कुणकयोः
कुणकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुणकः
कुणकौ
कुणकाः
సంబోధన
कुणक
कुणकौ
कुणकाः
ద్వితీయా
कुणकम्
कुणकौ
कुणकान्
తృతీయా
कुणकेन
कुणकाभ्याम्
कुणकैः
చతుర్థీ
कुणकाय
कुणकाभ्याम्
कुणकेभ्यः
పంచమీ
कुणकात् / कुणकाद्
कुणकाभ्याम्
कुणकेभ्यः
షష్ఠీ
कुणकस्य
कुणकयोः
कुणकानाम्
సప్తమీ
कुणके
कुणकयोः
कुणकेषु


ఇతరులు