कुडितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुडितव्यः
कुडितव्यौ
कुडितव्याः
సంబోధన
कुडितव्य
कुडितव्यौ
कुडितव्याः
ద్వితీయా
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
తృతీయా
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
చతుర్థీ
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
పంచమీ
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
షష్ఠీ
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
సప్తమీ
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुडितव्यः
कुडितव्यौ
कुडितव्याः
సంబోధన
कुडितव्य
कुडितव्यौ
कुडितव्याः
ద్వితీయా
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
తృతీయా
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
చతుర్థీ
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
పంచమీ
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
షష్ఠీ
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
సప్తమీ
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु


ఇతరులు