कुडितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कुडितव्यः
कुडितव्यौ
कुडितव्याः
সম্বোধন
कुडितव्य
कुडितव्यौ
कुडितव्याः
দ্বিতীয়া
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
তৃতীয়া
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
চতুর্থী
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
পঞ্চমী
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
ষষ্ঠী
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
সপ্তমী
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कुडितव्यः
कुडितव्यौ
कुडितव्याः
সম্বোধন
कुडितव्य
कुडितव्यौ
कुडितव्याः
দ্বিতীয়া
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
তৃতীয়া
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
চতুর্থী
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
পঞ্চমী
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
ষষ্ঠী
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
সপ্তমী
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु


অন্যান্য