Declension of कुडितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुडितव्यः
कुडितव्यौ
कुडितव्याः
Vocative
कुडितव्य
कुडितव्यौ
कुडितव्याः
Accusative
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
Instrumental
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
Dative
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
Ablative
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
Genitive
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
Locative
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु
 
Sing.
Dual
Plu.
Nomin.
कुडितव्यः
कुडितव्यौ
कुडितव्याः
Vocative
कुडितव्य
कुडितव्यौ
कुडितव्याः
Accus.
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
Instrum.
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
Dative
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
Ablative
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
Genitive
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
Locative
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु


Others