Declension of कुट्टयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुट्टयितव्यः
कुट्टयितव्यौ
कुट्टयितव्याः
Vocative
कुट्टयितव्य
कुट्टयितव्यौ
कुट्टयितव्याः
Accusative
कुट्टयितव्यम्
कुट्टयितव्यौ
कुट्टयितव्यान्
Instrumental
कुट्टयितव्येन
कुट्टयितव्याभ्याम्
कुट्टयितव्यैः
Dative
कुट्टयितव्याय
कुट्टयितव्याभ्याम्
कुट्टयितव्येभ्यः
Ablative
कुट्टयितव्यात् / कुट्टयितव्याद्
कुट्टयितव्याभ्याम्
कुट्टयितव्येभ्यः
Genitive
कुट्टयितव्यस्य
कुट्टयितव्ययोः
कुट्टयितव्यानाम्
Locative
कुट्टयितव्ये
कुट्टयितव्ययोः
कुट्टयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
कुट्टयितव्यः
कुट्टयितव्यौ
कुट्टयितव्याः
Vocative
कुट्टयितव्य
कुट्टयितव्यौ
कुट्टयितव्याः
Accus.
कुट्टयितव्यम्
कुट्टयितव्यौ
कुट्टयितव्यान्
Instrum.
कुट्टयितव्येन
कुट्टयितव्याभ्याम्
कुट्टयितव्यैः
Dative
कुट्टयितव्याय
कुट्टयितव्याभ्याम्
कुट्टयितव्येभ्यः
Ablative
कुट्टयितव्यात् / कुट्टयितव्याद्
कुट्टयितव्याभ्याम्
कुट्टयितव्येभ्यः
Genitive
कुट्टयितव्यस्य
कुट्टयितव्ययोः
कुट्टयितव्यानाम्
Locative
कुट्टयितव्ये
कुट्टयितव्ययोः
कुट्टयितव्येषु


Others