कुचित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुचितः
कुचितौ
कुचिताः
సంబోధన
कुचित
कुचितौ
कुचिताः
ద్వితీయా
कुचितम्
कुचितौ
कुचितान्
తృతీయా
कुचितेन
कुचिताभ्याम्
कुचितैः
చతుర్థీ
कुचिताय
कुचिताभ्याम्
कुचितेभ्यः
పంచమీ
कुचितात् / कुचिताद्
कुचिताभ्याम्
कुचितेभ्यः
షష్ఠీ
कुचितस्य
कुचितयोः
कुचितानाम्
సప్తమీ
कुचिते
कुचितयोः
कुचितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुचितः
कुचितौ
कुचिताः
సంబోధన
कुचित
कुचितौ
कुचिताः
ద్వితీయా
कुचितम्
कुचितौ
कुचितान्
తృతీయా
कुचितेन
कुचिताभ्याम्
कुचितैः
చతుర్థీ
कुचिताय
कुचिताभ्याम्
कुचितेभ्यः
పంచమీ
कुचितात् / कुचिताद्
कुचिताभ्याम्
कुचितेभ्यः
షష్ఠీ
कुचितस्य
कुचितयोः
कुचितानाम्
సప్తమీ
कुचिते
कुचितयोः
कुचितेषु


ఇతరులు