Declension of कुचित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुचितः
कुचितौ
कुचिताः
Vocative
कुचित
कुचितौ
कुचिताः
Accusative
कुचितम्
कुचितौ
कुचितान्
Instrumental
कुचितेन
कुचिताभ्याम्
कुचितैः
Dative
कुचिताय
कुचिताभ्याम्
कुचितेभ्यः
Ablative
कुचितात् / कुचिताद्
कुचिताभ्याम्
कुचितेभ्यः
Genitive
कुचितस्य
कुचितयोः
कुचितानाम्
Locative
कुचिते
कुचितयोः
कुचितेषु
 
Sing.
Dual
Plu.
Nomin.
कुचितः
कुचितौ
कुचिताः
Vocative
कुचित
कुचितौ
कुचिताः
Accus.
कुचितम्
कुचितौ
कुचितान्
Instrum.
कुचितेन
कुचिताभ्याम्
कुचितैः
Dative
कुचिताय
कुचिताभ्याम्
कुचितेभ्यः
Ablative
कुचितात् / कुचिताद्
कुचिताभ्याम्
कुचितेभ्यः
Genitive
कुचितस्य
कुचितयोः
कुचितानाम्
Locative
कुचिते
कुचितयोः
कुचितेषु


Others