कुचनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुचनीयः
कुचनीयौ
कुचनीयाः
సంబోధన
कुचनीय
कुचनीयौ
कुचनीयाः
ద్వితీయా
कुचनीयम्
कुचनीयौ
कुचनीयान्
తృతీయా
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
చతుర్థీ
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
పంచమీ
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
షష్ఠీ
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
సప్తమీ
कुचनीये
कुचनीययोः
कुचनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुचनीयः
कुचनीयौ
कुचनीयाः
సంబోధన
कुचनीय
कुचनीयौ
कुचनीयाः
ద్వితీయా
कुचनीयम्
कुचनीयौ
कुचनीयान्
తృతీయా
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
చతుర్థీ
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
పంచమీ
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
షష్ఠీ
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
సప్తమీ
कुचनीये
कुचनीययोः
कुचनीयेषु


ఇతరులు