Declension of कुचनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुचनीयः
कुचनीयौ
कुचनीयाः
Vocative
कुचनीय
कुचनीयौ
कुचनीयाः
Accusative
कुचनीयम्
कुचनीयौ
कुचनीयान्
Instrumental
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
Dative
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
Ablative
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
Genitive
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
Locative
कुचनीये
कुचनीययोः
कुचनीयेषु
 
Sing.
Dual
Plu.
Nomin.
कुचनीयः
कुचनीयौ
कुचनीयाः
Vocative
कुचनीय
कुचनीयौ
कुचनीयाः
Accus.
कुचनीयम्
कुचनीयौ
कुचनीयान्
Instrum.
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
Dative
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
Ablative
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
Genitive
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
Locative
कुचनीये
कुचनीययोः
कुचनीयेषु


Others