Declension of कुक्कुर

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुक्कुरः
कुक्कुरौ
कुक्कुराः
Vocative
कुक्कुर
कुक्कुरौ
कुक्कुराः
Accusative
कुक्कुरम्
कुक्कुरौ
कुक्कुरान्
Instrumental
कुक्कुरेण
कुक्कुराभ्याम्
कुक्कुरैः
Dative
कुक्कुराय
कुक्कुराभ्याम्
कुक्कुरेभ्यः
Ablative
कुक्कुरात् / कुक्कुराद्
कुक्कुराभ्याम्
कुक्कुरेभ्यः
Genitive
कुक्कुरस्य
कुक्कुरयोः
कुक्कुराणाम्
Locative
कुक्कुरे
कुक्कुरयोः
कुक्कुरेषु
 
Sing.
Dual
Plu.
Nomin.
कुक्कुरः
कुक्कुरौ
कुक्कुराः
Vocative
कुक्कुर
कुक्कुरौ
कुक्कुराः
Accus.
कुक्कुरम्
कुक्कुरौ
कुक्कुरान्
Instrum.
कुक्कुरेण
कुक्कुराभ्याम्
कुक्कुरैः
Dative
कुक्कुराय
कुक्कुराभ्याम्
कुक्कुरेभ्यः
Ablative
कुक्कुरात् / कुक्कुराद्
कुक्कुराभ्याम्
कुक्कुरेभ्यः
Genitive
कुक्कुरस्य
कुक्कुरयोः
कुक्कुराणाम्
Locative
कुक्कुरे
कुक्कुरयोः
कुक्कुरेषु


Others