कुक्कुट శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुक्कुटः
कुक्कुटौ
कुक्कुटाः
సంబోధన
कुक्कुट
कुक्कुटौ
कुक्कुटाः
ద్వితీయా
कुक्कुटम्
कुक्कुटौ
कुक्कुटान्
తృతీయా
कुक्कुटेन
कुक्कुटाभ्याम्
कुक्कुटैः
చతుర్థీ
कुक्कुटाय
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
పంచమీ
कुक्कुटात् / कुक्कुटाद्
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
షష్ఠీ
कुक्कुटस्य
कुक्कुटयोः
कुक्कुटानाम्
సప్తమీ
कुक्कुटे
कुक्कुटयोः
कुक्कुटेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुक्कुटः
कुक्कुटौ
कुक्कुटाः
సంబోధన
कुक्कुट
कुक्कुटौ
कुक्कुटाः
ద్వితీయా
कुक्कुटम्
कुक्कुटौ
कुक्कुटान्
తృతీయా
कुक्कुटेन
कुक्कुटाभ्याम्
कुक्कुटैः
చతుర్థీ
कुक्कुटाय
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
పంచమీ
कुक्कुटात् / कुक्कुटाद्
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
షష్ఠీ
कुक्कुटस्य
कुक्कुटयोः
कुक्कुटानाम्
సప్తమీ
कुक्कुटे
कुक्कुटयोः
कुक्कुटेषु


ఇతరులు