Declension of कुक्कुट

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुक्कुटः
कुक्कुटौ
कुक्कुटाः
Vocative
कुक्कुट
कुक्कुटौ
कुक्कुटाः
Accusative
कुक्कुटम्
कुक्कुटौ
कुक्कुटान्
Instrumental
कुक्कुटेन
कुक्कुटाभ्याम्
कुक्कुटैः
Dative
कुक्कुटाय
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
Ablative
कुक्कुटात् / कुक्कुटाद्
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
Genitive
कुक्कुटस्य
कुक्कुटयोः
कुक्कुटानाम्
Locative
कुक्कुटे
कुक्कुटयोः
कुक्कुटेषु
 
Sing.
Dual
Plu.
Nomin.
कुक्कुटः
कुक्कुटौ
कुक्कुटाः
Vocative
कुक्कुट
कुक्कुटौ
कुक्कुटाः
Accus.
कुक्कुटम्
कुक्कुटौ
कुक्कुटान्
Instrum.
कुक्कुटेन
कुक्कुटाभ्याम्
कुक्कुटैः
Dative
कुक्कुटाय
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
Ablative
कुक्कुटात् / कुक्कुटाद्
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
Genitive
कुक्कुटस्य
कुक्कुटयोः
कुक्कुटानाम्
Locative
कुक्कुटे
कुक्कुटयोः
कुक्कुटेषु


Others